A 418-8 Bhuvanadīpikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/8
Title: Bhuvanadīpikā
Dimensions: 28.5 x 12.2 cm x 29 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2205
Remarks:


Reel No. A 418-8 Inventory No. 12018

Title Bhuvanadīpikāsaṭīka

Author Padmaprabhusūrirāja

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.5 x 12.0 cm

Folios 29

Lines per Folio 9–14

Foliation figures in the upper left-hand margin under the abbreviation bhu.dī. and in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/2205

Manuscript Features

Excerpts

«Beginning of the root text:»

|| || sārasvataṃ namaskṛtya mahaḥ sarvatamopahaṃ |

grahabhāvaprakāśena jñanam unmīlyate mayā || 1 ||

gṛhādhi(6)pā ūccanīce (!) anyonyaṃ mitraśatravaḥ ||

rāhor gṛhoccanīcāni ketur yatrāvatiṣṭhati (!) || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

❖ śrīgaṇeśāya namaḥ ||

atha vyākhyā ||

sarasvatyāḥ saṃbaṃdhi sārasvataṃ tac ca tan mahaś ca tan namaskṛtya mayā ⟪‥⟫ jñānam ucyate prakaṭīkriyate i(2)ty arthaḥ | kathaṃ bhūtaṃ mahaḥ | sarvasyāpi tamaso ʼndhakārasyāpahārakaṃ vināśakaṃ || kenāhonmīlyata ity āha || graheti || 

grahāḥ sūryyā(3)dayaḥ | bhāvāḥ meṣādirāśayaḥ | teṣāṃ prakāśena prakaṭīkaraṇena athavā. grahāḥ sūryyādyās teṣāṃ yo bhāvaḥ krūrākrūrādirūpas tatprakā(4)śena || 1 || (fol. 1v1–4)

«End of the root text:»

turyaṃ paśyati turyapastinihitaṃ (!) krūre pi tasmin bhven

na prāptiḥ khacare ca tatra sadadhiṣṭhānaṃ tadiṃdau sthite ||

svāmiprekṣa(7)ṇavarjite pi ca tadastitvaṃ na tadvārṣiko

lābhaś caṃdrayuge kṣaṇena rahite pūrṇaṃ ca caṃdrekṣaṇaṃ || 160 || ||❁ || (fol. 28r6–7)

«End of the commentary:»

śrīpadmaprabhūśūrirājaracite viśvapradīpā mayā

ṭīkā †vārttari† coditā ca guṇitā snehena tejasvinī ||

‥(12)viśveśvarījinarājadharmamahima (!) yāvad ravīṃdau satī

kirtti sphurttim iyarti || naṃdanavanaṃ yāvarc (!) ca hemācalo

yāvat tuṃgataraṃgabhaṃgasu‥‥ (13)gaṃgāpagā gīyate |

tāvac caṃdra(nuvaddhadūṣaṇaguṇair vistāryamānā) budhaiḥ || 2 ||

yugmaṃ || (fol. 29v11–13)

Colophon

iti śrībhuvanadīpakaṃ jyotiḥ śāstraṃ saṃ/// (fol. 29v13)

Microfilm Details

Reel No. A 418/8

Date of Filming 06-08-1972

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r and 25v–26r

Catalogued by BK/JU

Date 12-06-2006

Bibliography