A 418-8 Bhuvanadīpikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/8
Title: Bhuvanadīpikā
Dimensions: 28.5 x 12.2 cm x 29 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2205
Remarks:
Reel No. A 418-8 Inventory No. 12018
Title Bhuvanadīpikāsaṭīka
Author Padmaprabhusūrirāja
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, damaged
Size 28.5 x 12.0 cm
Folios 29
Lines per Folio 9–14
Foliation figures in the upper left-hand margin under the abbreviation bhu.dī. and in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/2205
Manuscript Features
Excerpts
«Beginning of the root text:»
|| || sārasvataṃ namaskṛtya mahaḥ sarvatamopahaṃ |
grahabhāvaprakāśena jñanam unmīlyate mayā || 1 ||
gṛhādhi(6)pā ūccanīce (!) anyonyaṃ mitraśatravaḥ ||
rāhor gṛhoccanīcāni ketur yatrāvatiṣṭhati (!) || 2 || (fol. 1v5–6)
«Beginning of the commentary:»
❖ śrīgaṇeśāya namaḥ ||
atha vyākhyā ||
sarasvatyāḥ saṃbaṃdhi sārasvataṃ tac ca tan mahaś ca tan namaskṛtya mayā ⟪‥⟫ jñānam ucyate prakaṭīkriyate i(2)ty arthaḥ | kathaṃ bhūtaṃ mahaḥ | sarvasyāpi tamaso ʼndhakārasyāpahārakaṃ vināśakaṃ || kenāhonmīlyata ity āha || graheti ||
grahāḥ sūryyā(3)dayaḥ | bhāvāḥ meṣādirāśayaḥ | teṣāṃ prakāśena prakaṭīkaraṇena athavā. grahāḥ sūryyādyās teṣāṃ yo bhāvaḥ krūrākrūrādirūpas tatprakā(4)śena || 1 || (fol. 1v1–4)
«End of the root text:»
turyaṃ paśyati turyapastinihitaṃ (!) krūre pi tasmin bhven
na prāptiḥ khacare ca tatra sadadhiṣṭhānaṃ tadiṃdau sthite ||
svāmiprekṣa(7)ṇavarjite pi ca tadastitvaṃ na tadvārṣiko
lābhaś caṃdrayuge kṣaṇena rahite pūrṇaṃ ca caṃdrekṣaṇaṃ || 160 || ||❁ || (fol. 28r6–7)
«End of the commentary:»
śrīpadmaprabhūśūrirājaracite viśvapradīpā mayā
ṭīkā †vārttari† coditā ca guṇitā snehena tejasvinī ||
‥(12)viśveśvarījinarājadharmamahima (!) yāvad ravīṃdau satī
kirtti sphurttim iyarti || naṃdanavanaṃ yāvarc (!) ca hemācalo
yāvat tuṃgataraṃgabhaṃgasu‥‥ (13)gaṃgāpagā gīyate |
tāvac caṃdra(nuvaddhadūṣaṇaguṇair vistāryamānā) budhaiḥ || 2 ||
yugmaṃ || (fol. 29v11–13)
Colophon
iti śrībhuvanadīpakaṃ jyotiḥ śāstraṃ saṃ/// (fol. 29v13)
Microfilm Details
Reel No. A 418/8
Date of Filming 06-08-1972
Exposures 34
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 16v–17r and 25v–26r
Catalogued by BK/JU
Date 12-06-2006
Bibliography